NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 Paryavararam पर्यावरणम्



NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् is provided here according to the latest NCERT (CBSE) guidelines. With these solutions of शेमुषी संस्कृत class 9 chapter 11 students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam.शेमुषी संस्कृत class 9 chapter 11


(1) अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते किं भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?

उत्तरम्- (क) पृथिवी जलं तेजो वायुः आकाशः-इत्येतानि प्रकृतेः प्रमुखतत्त्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणं नाशयति।
(ग) पर्यावरणे विकृते जाते रोगा जायन्ते।
(घ) वृक्षरोपणेन अस्माभिः पर्यावरणं रक्षा करणीया।
(ङ) प्रकृतेः रक्षणेन लोकरक्षा सम्भवति।
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं सांसारिक सुखं ददाति।

(2) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) वनवृक्षाः निर्विवेक छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददाति।
(च) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति ।
(ङ) पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।

उत्तरम्- (क) के निर्विवकं छिद्यन्ते?
(ख) कयं शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किं प्रददाति?
(घ) अजातश्शिशुः कुत्र सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

(3) उदाहरणमनुसृत्य पदरचनां कुरुत-
(क) यथा- जले चरन्ति इति      = जलचराः
(ख) स्थले चरन्ति इति             =
(ग)निशायां चरन्ति इति     ‌ =
(घ) व्योम्नि चरन्ति इति             =
(ङ) गिरौ चरन्ति इति।              =
(च) भूमौ चरन्ति इति

(ख) यथा- न पेयम् इति      = अपेयम्
न वृष्टि इति।                    =
न सुखम् इति                   = 
न भावः इति।                   =
न पूणः इति

उत्तर- (क) स्थले चरन्ति इति  - स्थलचराः।
(i) निशायां चरन्ति इति - निशाचराः।
(ii) व्योम्नि चरन्ति इति - व्योमचराः।
(iv) गिरौ चरन्ति इति  - गिरिचराः।
(v) भूमौ चरन्ति इति  - भूमिचराः।

(ख) न वृष्टि इति  - अवृष्टिः ।
(it) न सुखम् इति  - असुखम्।
(ii) न भावः इति  - अभावः ।
(iv) न पूर्णः इति  - अपूर्णः।

(4) उदाहरणमनुसृत्य पदनिर्माणं कुरुत-
यथा - वि + क्तिन्  = विकृतिः
(क) प्र + गम् + क्तिन्। = _____
 (ग) गम् + क्तिन्  = ‌ _____
 (घ) मन् + क्तिन्  = _____
(ङ) शम् + क्तिन्  = _____
(च) भी + क्तिन  = _____
(छ) जन् + क्तिन् =   _____ 
(ज) भज् + क्तिन् = _____
(झ) नी + क्तिन् = _____
उत्तरम-
(क) प्रगम् + क्तिन् = प्रगतिः।
(ख) दृश् + क्तिन् = दृष्टिः।
(ग) गम् + क्तिन् = गतिः ।
(घ) मन् + क्तिन् = मतिः ।
(ङ) शम् + क्तिन् = शान्ति।
(च) भी + क्तिन् = भीतिः।
(छ) जन + क्तिन = ज्ञातिः।
(ज) भज् + क्तिन् = भक्तिः ।
(झ) नी + क्तिन् = नीतिः।

(5) निर्देशानुसारं परिवर्तयत-
यथा-स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।
(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेंक छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)।

उत्तरम्- (क) सन्तप्तानां मानवानां मङ्गलं कुतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकं छिद्यते।
(घ) गिरिनिर्झरौ निर्मलं जलं प्रयच्छतः
(ङ) सरितः निर्मलं जलं प्रयच्छन्ति।

(6). पर्यावरणक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा-अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
(क)                                        ‌ 
(ख)                                        ‌
(ग)                                        ‌
(घ)                                        ‌
(ड़)                                        ‌

 उत्तरम- (क) वयं वृक्षाणां रोपणं करिष्यामः।
(ख) जल प्रदूषणस्य विरोधं करिष्यामः।
(ग) तडागानां कूपानां निर्माणं करिष्यामः ।
(घ) वयं विषाक्त पदार्थं जले न पातयिष्यामः ।
(ङ) वयं धूमनिर्गमनस्य समुचितव्यवस्था करिष्यामः|

(7) (क) उदाहरणमनुसृत्य उपसर्गान् पृथक्कृत्वा लिखत-
यथा-संरक्षणाय                 सम्
() प्रभवति
(i) उपलभ्यते
(ii) निवसन्ति
(iv) समुपहरन्ति
(v) वितरन्ति
(vi) प्रयच्छन्ति
(vii) उपगता
(viii) प्रतिभाति

उत्तरम्-(i) प्रभवति         प्र
(ii) उपलभ्यते               उप
(ii) निवसन्ति                नि
(iv) समुपहरन्ति           सम्, उप
(v) वितरन्ति                वि
(vi) प्रयच्छन्ति              प्र
(vii) उपगता                उप
(viii) प्रतिभाति             प्रति

(7) (ख) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत-
यथा- तेजोवायुः              तेजः वायुः च।
गिरिनिर्झराः                  गिरयः निर्झराः च।
(i) पत्रपुष्षे
(ii) लतावृक्षौ
(iii) पशुपक्षी
(iv) कीटपतङ्गो

उत्तरम्- (i) पत्रपुष्पे           पत्रं च पुष्पं च।
(ii) लतावृक्षौ                  लता च वृक्षः च।
(1il) पशुपक्षी                 पशुश्च पक्षी च।
(iv) कीटपतङ्गों               कीट: च पतङ्गः च।

2 Comments

  1. Thanks sir, I am So glad to see ncert solution of Sanskrit because I have searched many times but I will not find ncert solution of Sanskrit.

    ReplyDelete

Post a Comment

Previous Post Next Post