CBSE Class 10 Sanskrit Shemushi Chapter 1 Suchiparyawararam शुचिपर्यावरणम् NCERT Solutions



NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 1 शुचिपर्यावरणम् is provided here according to the latest guidelines. CBSE Class 10 Sanskrit Shemushi  Chapter 1 शुचिपर्यावरणम्

1. एकपदेन उत्तरं लिखत

(क) अत्र जीवितं कीदृशं जातम् ?
उत्तरम् :    दुष्करम्

(ख) अनिशं महानगरमध्ये किं प्रचलति

  उत्तरम् :     कालायसचक्रम्

 (ग) कुत्सितवस्तुमिश्रितं किम् अस्ति ?

उत्तरम् :     भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये ?

उत्तरम् :    मानवाय

(ङ) केषां माला रमणीया ?

उत्तरम् :    हरिततरूणां । ललितलतानां

 

2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?

उत्तरम् :    

धरातले दुष्करं जीवितं जातम् अतः कविः प्रकृतेः शरणम् इच्छति ।

 

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?

उत्तरम् :    

मार्गेषु यानानां अनन्ता: पङ्क्तय: सन्ति अत: महानगरेषु संसरणं कठिनं वर्तते ।

 

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?

उत्तरम् :    

अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलं च दूषितम् अस्ति ।

 

(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?

उत्तरम् :    

कविः नगरात् बहुदूरं ग्रामान्ते एकान्ते वने सञ्चरणं कर्तुम् इच्छति ।

 

(ङ) स्वास्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?

उत्तरम् :    

स्वास्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशस्य वातावरणे धमणीयम् ।

 

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?

उत्तरम् :    

अन्तिमे पद्यांशे कवेः कामना अस्ति यत् पाषाणी सभ्यता निसर्गे समाविष्टा न

स्यात् मानवाय च जीवनस्य कामना अस्ति ।

 

 

3.सन्धि/सन्धिविच्छेदं कुरुत-

(क) प्रकृतिः     ……   =  प्रकृतिरेव

(ख) स्यात्    …...   +  …….   स्यान्नैव

(ग)  ……   +  अनन्ता   हयनन्ताः

(घ)  बहिः   +  अन्तः  +  जगति      ……..

(ङ)  ……   +  नगरात्         =    अस्मान्नगरात्

(च) सम्   +  चरणम्          =      ……

(छ) धूमम्    +     मुञ्चति      =     ……

 

उत्तरम् :    

(क) प्रकृतिः + एव = प्रकृतिरेव 

(ख) स्यात् + न + एव  = स्यान्नैव 

(ग) हि  + अनन्ता =  हयनन्ताः

 (घ) बहिः + अन्तः + जगति  = बहिरन्तर्जगति

 (ङ) अस्मात् + नगरात् = अस्मान्नगरात्

 (च) सम् + चरणम् =  संचरणम्/सञ्चरणम्

(छ) धूमम् + मुञ्चति  = धूमंमुञ्चति/धूमम्मुञ्चति

 

4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

     भृशम्,       यत्र,    तत्र,      अत्र,     अपि,      एव,       सदा,       बहिः           

 

(क) इदानी वायुमण्डलं   …… प्रदूषितमस्ति।

(ख) …...... जीवनं दुर्वहम् अस्ति।

(ग)   प्राकृतिक-वातावरणे क्षणं सञ्चरणम्   …… लाभदायकं भवति।

(घ) पर्यावरणस्य संरक्षणम्    ……  प्रकृतेः आराधना।

(ड)  ……   समयस्य सदुपयोगः करणीयः।

(च) भूकम्पित-समये   ……  गमनमेव उचितं भवति।

(छ) यत्र हरीतिमा   ……  शुचि पर्यावरणम्।

उत्तरम् :    

(क) इदानी वायुमण्डलं भृशम् प्रदूषितमस्ति।

 (ख) अत्र जीवनं दुर्वहम् अस्ति।

 (ग) प्राकृतिक-वातावरणे क्षणं  सञ्चरणम् अपि लाभदायकं भवति।

 (घ) पर्यावरणस्य संरक्षणम्  एव प्रकृतेः आराधना।

 (ड) सदा समयस्य सदुपयोगः करणीयः।

 (च) भूकम्पित-समये बहि: गमनमेव उचितं भवति।

 (छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।

 

5. (अ) अधोलिखितानां पदानां पर्यायपदं लिखत-

(क) सलिलम्    ………

(ख) आमम्       ……...

(ग) वनम्           ………

(घ) शरीरम्       ………

(ङ) कुटिलम्     ………

(च) पाषाण:      ………

उत्तरम् :    

(क) सलिलम्     जलम्

(ख) आमम्        रसालम्

(ग) वनम्          कान्तारम्

(घ) शरीरम्       तनुः

(ङ) कुटिलम्    वक्रम्

(च) पाषाण:     प्रस्तरम्


5. (आ) अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम्    ………

(ख) दूषितम्    ………

(ग) गृहणन्ती    ………

(घ) निर्मलम्     ………

(ङ) दानवाय     ………

(च) सान्ता:       ………

उत्तरम् :    

(क) सुकरम्     दुर्वहम्

(ख) दूषितम्     शुद्धम्

(ग) गृहणन्ती    मुञ्चन्ती

(घ) निर्मलम्    समलम्

(ङ) दानवाय   मानवाय

(च) सान्ता:       अनन्ता:

 

6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि लिखत-

विग्रह पदानि                      समस्तपद        समासनाम

 

(क) मलेन सहितम्               ………       अव्ययीभाव

  

(ख) हरिताः च ये तरवः (तेषां)  .………        कर्मधारय

 

(ग) ललिताः च याः लताः (तासाम्)  ………     कर्मधारय

 

(घ) नवा मालिका                     …………     कर्मधारय

 

(ङ) धृतः सुखसन्देशः येन (तम्)  ………          बहुव्रीहि

 

(च) कज्जलम् इव मलिनम्         ……….         कर्मधारय

 

(छ) दुर्दान्तैः दशनैः                        ...….....      कर्मधारय

 

 

उत्तरम् :    

विग्रह पदानि                         समस्तपद            समासनाम

(क) मलेन सहितम्                    समलम्           अव्ययीभाव

 

(ख) हरिताः च ये तरवः (तेषां)     हरिततरुणाम्      कर्मधारय

 

(ग) ललिताः च याः लताः (तासाम्)   ललितलतानाम्    कर्मधारय

 

(घ) नवा मालिका                         नवमालिका         कर्मधारय

 

(ङ) धृतः सुखसन्देशः येन (तम्)    धृतसुखसंदेशम्    बहुव्रीहि

 

(च) कज्जलम् इव मलिनम्       कज्जलमलिनम्      कर्मधारय

 

(छ) दुर्दान्तैः दशनैः                 दुर्दान्तदशनै:          कर्मधारय


 

7.रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 (क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति ।

उत्तरम् :    

(क) शकटीयानम् कीदृशम्  धूमं मुञ्चति ?


(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।

 उत्तरम् :    

(ख) उद्याने केषाम् कलरवं चेतः प्रसादयति ?

 

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति ।

उत्तरम् :    

(ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?

 

(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ।

उत्तरम् :    

(घ) कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ?

 

(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते ।

उत्तरम् :    

(ङ) कस्या: सन्निधौ वास्तविकं सुखं विद्यते ?

Post a Comment

Previous Post Next Post