NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 Vadmanpradaswarupam वाडमनःप्राणस्वरूपम्


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् is provided here according to the latest NCERT (CBSE) guidelines. Students can further clear all their doubts and also get better marks in the exam. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts.

(1) अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-

(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?

(ग) मानवानां चेतांसि कीदृशानि भवन्ति?

(घ) सर्पिः किं भवति?

(ङ) आरुणे: मतानुसारं मनः कीदृशं भवति?

उत्तरम् :- 

 (क) श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः विषये प्रश्नम् अपृच्छत्।

(ख) आरुणिः निरूपयति यत् आपोमयः प्राणः अस्ति।

(ग) यादृशम् अन्नं गृहणाति, तादृशं चेतो भवति।

(घ) मथ्यमानस्य दध्न:  यः ऊर्ध्वः गच्छति, तत् सर्पिः भवति।

(ङ) आरुणेः मतानुसारं मनः अन्नमयं भवति।

(2) (क) 'अ' स्तम्भस्य पदानि 'ब' स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत-
                            (अ)             ( ब)   
 मनः          अन्नमयम्

प्राणः         तेजोमयी

वाक्         आपोमयः

(ख) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

(i) गरिष्ठः
(i) अधः
(iii) एकवारम्
(iv) अनधीतम्
(v) किञ्चित

उत्तरम् (क)   :- 

(क)  प्राण:        अन्नमवम्

(ख)  मनः     आपोमयः

(ग)   वाक्   तेजोमयी।

उत्तरम्  (ख) :- 

(i) गरिष्ठः                अणिष्ठः
(ii) अधः                  ऊर्ध्व:
(iii) एकवारम्           भूयः
(iv) अनधीतम         अधीतम्
(v) किञ्चित्           सर्वम्।

(3)  उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु 'तुमन' प्रत्ययं योजयित्वा पदनिर्माणं कुरुत-

यवा- प्रच्छ् + तुमुन्               प्रष्टुम्
(क) श्रु + तुमुन्                    ...………...
(ख) वन्द + तुमुन्                 …………..
(ग) पठ् + तुमुन्                  ………….
(घ) कृ + तुमुन्                   …………...
(ड) वि+ ज्ञा +तुमुन्               …………...
(च) वि + आ + ख्या + तुमुन्    …………...

उत्तम्
 (क) श्रु+तुमुन्             = ‌श्रोतुम्।
(ख) वन्द्+तुमुन्       ‌‌ = वन्दितुम्।
(ग) पठ् +तुमुन्            = पठितुम्।
(प) कृ + तुमुन्।            = कर्तुम।
(ड)  वि + ज्ञा + तुमुन्‌     = विज्ञातुम्।
(च) वि+ आ + ख्या + तुमुन्   = व्याख्यातुम्।


(4) निर्देशानुसारं रिक्तस्थानानि पूरयत-

(क) अहं किञ्चित् प्रष्टुम् ........... ।(इच्छ्-लट्लकारे)

(ख) मनः अन्नमयं ……..... । (भू-लट्लकारे)

(ग) सावधानं ................। (श्रु-लोट्लकारे)

(घ) तेजस्विनावधीतम् ........ ।(अस्-लोट्लकारे)

(ङ) श्वेतकेतुः आरुणेः शिष्यः ........ । (अस्-लङ्लकारे)

उत्तरम्-
 (क) अहं किञ्चित् प्रष्टुम्  इच्छामि।

(ख) मनः अन्नमयं भवति।

(ग) सावधानं श्रुणु।

(घ) तेजस्विनायधीतम् अस्तु।

(ड) श्वेतकेतुः आरुणेः शिष्यः आसीत्।

(5) उदाहरणमनुसृत्य वाक्यानि रचयत-

यथा-अहं स्वदेश सेवितुम् इच्छामि।
(क) ......................उपदिशामि।
(ख) ………………. प्रणमामि।
(ग) ………………. आज्ञापयामि।
(घ) ……........... अवगच्छामि।

उत्तरम्-
(क) अहं शिष्यं तत्त्वज्ञानम् उपदिशामि।

(ख) अहं गुरुं प्रणमामि।

(ग) अहं शिष्यं पठनाय आज्ञापयामि।

(घ) अहं गुरुं प्रश्नं पृच्छामि।

(ङ) अहं सत्यम् अवगच्छामि।

(6) (क) सन्धिं कुरुत-

(i) अशितस्य + अन्नस्य
(ii) इति + अपि + अवर्धायम
(iii) का + इयम्
(iv) नौ + अधीतम्
(v) भवति + इति

उत्तरम्-

 (1) अशितस्य + अन्नस्य          अशिताऽन्नस्य।
(1) इति + अपि + अवर्धायम्      इत्यप्यवधार्यम्।
(iii) का + इयम् ‌‌                       केयम्।
(iv) नौ + अधीतम्                   नावधीतम्।
(v) भवति + इति                    भवतीति।

(ख) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(i) मध्यमानस्य दध्नः अणिमा ऊर्ध्व समुदीषति।

(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।

(i) आरुणिम् उपगम्य श्वेतकेतु अभिवादयति।

(iv) श्वेतकेतुः वाग्विषये पृच्छति।

उत्तरम्  :-
(i)    कीदृशस्य दजः अणिमा ऊर्ध्वः समुदीषति?

(ii) केन घृतोत्पत्तिरहस्यं व्याख्यातम्? 

(iii) आरुणिम् उपगम्य कः अभिवादयति?

(iv) श्वेतकेतुः कस्मिन् विषये पृच्छति?

(7) पाठस्य सारांशं पञ्चवाक्यैः लिखत।

उत्तरम् :-
 (क) मनः अन्नमयं भवति ।

(ख) प्राणः आपोमयः भवति।

(ग) वा तेजोमयी भवति।

(घ) यथा दध्न: सर्पिः जायते, तथैव अश्यमानात् अन्नात् मनः भवति।

(ङ) यादृशम् अन्नं मनुष्यः अश्नाति, तादृशं मनः भवति।

Post a Comment

Previous Post Next Post