NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 Siktasetu सिकतासेतुः


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः is provided here according to the latest NCERT (CBSE) guidelines. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam.

(1) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत् ?
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत् ?
(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?

उत्तरम्- (क) सः मित्रैः गर्हितोऽभवत्।
(ख) सः तपोभिः विद्याम् अवाप्तुं प्रवृत्तोऽभवत्।
(ग) तपोदत्तः पुरुषेण बालुकाभिः सेतोर्निर्माणं दृष्ट्वा अहसत्।
(घ) तस्य प्रयासः बालुकाभिः सेतुनिर्माणम् इव आसीत्।
(ङ) सः विद्याग्रहणाय गुरुकुलं गतः।

 (2) भिन्नवर्गीयं पदं चिनुत-
यथा-अधिरोडुम, गन्तुम, सेतुम्, निर्मातुम् ।
(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य।
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
(ग) तपोभिः, दुबुद्धि, सिकताभिः, कुटुम्बिभिः ।

उत्तरम्-  (क) चिन्तय।  (ख) करिष्यामि।      (ग) दुर्बुद्धिः

3. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि?
(1) अलमलं तब श्रमेण।
(i) न अहं सोपानमागैरट्टमधिरोद विश्वसिमि।
(iii) चिन्तितं भवता न वा।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः
(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।

उत्तरम्- (i) पुरुषाय।
(ii) पुरुषाय।
(iii) पुरुषाय।
(iv) तपोदत्ताय।
(v) तपोदत्ताय।

(ख) अधोलिखितानि कथनानि कः के प्रति कथयति?
  कथनानि.                             कः. कम्
(i) हा विधे! किमिदं मया कृतम्?   ……….... ……….
(ii) भो महाशय! किमिदं विधीयते ……………. …………
(iii) भोस्तपस्विन्! कथं माम् उपरुणसि। ………… …………
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्? ………. ……….
(v) नाहं जाने कोऽस्ति भवान:       …………. ………….

उत्तरम्-
कथनानि.                                 कः. कम्
(i) हा विधे! किमिदं मया कृतम्?    तपोदत्तः              आत्मानम्
(ii) भो महाशय! किमिदं विधीयते     तपोदत्तः              पुरुषम्
(iii) भोस्तपस्विन्! कथं माम् उपरुणसि।  पुरुषः           तपोदत्तः
(iv) सिकताः जलप्रवाहे स्थास्यन्ति किम्? तपोदत्तः      पुरुषम्
(v) नाहं जाने कोऽस्ति भवान               तपोदत्तः         केपुरुषम्

(4) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति ।
(ख) तपोदत्तः कुटुम्बिभिः मित्रः गहितः अभवत् ।
(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलपति।
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत् ।
(च) गुरुगृहं गत्वैव विहाभ्यासः करणीयः ।

उत्तरम्- (क) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तोऽस्ति।
(ख) कः कुटुम्बिभिः मित्रैः च गर्हितः अभवत्?
(ग) पुरुषः कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते?
(घ) तपोदत्तः किं विनैव वैदुष्यमवाप्तुमभिलषति?
(ङ) तपोदत्तः किमयं गुरुकुलम् अगच्छत्?
(च) कुत्र गत्वा विद्याभ्यासः करणीयः?

(5) उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत-
           विग्रहपदानि                        समस्तपदानि.  
यथा- संकल्पस्य सातत्येन                     संकल्पसातत्येन
(क) अक्षराणां ज्ञानम्
(ख) सिकतायाः सेतुः
(ग) पितुः चरणैः
(घ) गुरोः गृहम्
(ङ) विद्यायाः अभ्यासः

उत्तरम्- (क) अक्षराणां ज्ञानम्       = अक्षरज्ञानम्।
(ख) सिकतायाः सेतुः                 = सिकतासेतुः।
(ग) पितुः चरणैः                      = पितृचरणम्।
(घ) गुरोः गृहम                        = गुरुगृहम्।
(ङ) विद्यायाः अभ्यासः              = विद्याऽभ्यासः।

(6) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत-
समस्तपदानि                         विग्रहः
यथा- नयनयुगलम्              नयनयोः युगलम्
(क) जलप्रवाहे
(ख) तपश्चर्यया
(ग) जलोच्छलनध्वनिः
 (घ) सेतुनिर्माणप्रयासः

उत्तरम्- (क) जलप्रवाहे       = जलस्य प्रवाहे।
(ख) तपश्चर्यवा                  = तपसः चर्यया।
(ग) जलोच्छलनध्वनिः       = जलोच्छलनस्य ध्वनिः।
(घ) सेतुनिर्माणप्रयासः      = सेतुनिर्माणस्य प्रयासः।
(7) उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रघयत-
(क) यथा-  अलं          चिन्तया।       ('अलम्' योगे तृतीया)
i).    ..............           ........... (भय)
ii).    ..............           ........... (कोलाहल)
(ख) यथा-  माम् अनु स गच्छति।                   ('अनु' योगे द्वितीया)
i).    ..............           ........... (गृह)
ii).    ..............           ........... (पर्वत)
(ग)   यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि।      ('विना' योगे द्वितीया)
i).    ..............           ........... (परिश्रम)
ii).    ..............           ........... (अभ्यास)
(घ)  यथा- सन्ध्यां यावत् गृहमुपैति।                ('यावत्' योगे द्वितीया)
i).    ..............           ........... (मास)
ii).    ..............           ........... (वर्ष)
 उत्तरम्
 (क) (i) अलं भयेन।
       (ii) अलं कोलाहलेन।
(ख) (i) गृहम् अनु सः गच्छति।
      (ii) पर्वतम् अनु सः गच्छति।
(ग) (i) परिश्रमं विना कार्यं न सिध्यति।
      (ii) अभ्यासं विना विद्या न लभ्यते।
(घ) (i) मासं यावत् सः समायणम् अपठत्।
      (ii) वर्षं यावत् सः परिश्रमम् अकरोत्।

5 Comments

  1. Thanks for this NCERT solutions. I like your NCERT solutions. It helps me a lot to understand sanskrit. Thanks again

    ReplyDelete
  2. Replies
    1. Thanks a lot for your positive comments. such comments are the only motivation for me

      Delete

Post a Comment

Previous Post Next Post