NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 Lohtula लौहतुला


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला is provided here according to the latest NCERT (CBSE) guidelines. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam.

(1) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?
(ख) स्वतुला याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत्?
(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः?
(घ) स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् उवाच?
(ङ) धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ कथं सन्तोषितौ?

उत्तर- (क) सः व्यचिन्तयत्-अस्मिन् स्थाने स्थातुं न युक्तः।
(ख) श्रेष्ठी अकथयत्-तुला मषकैः भक्षिता।
(ग) सः गिरिगुहाद्वारं बृहच्छिलया आच्छाद्य गृहम् आगतः।
(घ) स उवाच –शिशुः श्येनेन अपहतः ।
(ङ) तैः तुलाशिशुप्रदानेन तौ सन्तोषितौ।

(2) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः ।
(ग) श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रहामण्यम् अब्रह्मण्यम्।
(घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशुः प्रदानेन सन्तोषितौ।

उत्तरम्- (क) कः विभवक्षयात् देशान्तरं गन्तुम् इच्छन् व्यचिन्तयत्?
(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
(ग) श्रेष्ठी उच्चस्वरेण किं उवाच?
(घ) सभ्यैः तौ परस्परं सम्बोध्य कथं सन्तोषितौ?

(3) अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत-
(क) यत्र देशे अथवा स्थाने.............भोगाः भुक्ता.............विभवहीनः यः ............. स पुरुषाधमः ।
(ख) राजन। यत्र लौहसहस्रस्य ............. मूषकाः ............. तत्र श्येनः ............. हरेत अत्र संशयः न।

उत्तरम- (क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगा भुक्ताः तस्मिन् विभवहीनः यः बसेत स परुषाधमः ।।
ख) राजन! यत्र लौहसहस्रस्य तुला मूषकाः खादन्ति, (यदि) तत्र श्येनः बालं हरेत अत्र संशयः न।।

(4) तत्पदं रेखाङ्कित्तं कुरुत यत्र-
(क) ल्यप् प्रत्ययः नास्ति
विहस्य, लौहसहस्त्रस्य, संबोध्य, आदाय
(ख) यत्र द्वितीया विभक्तिः नास्ति।
श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्
(ग) यत्र षष्ठी विभक्तिः नास्त
पश्यतः, स्ववीर्यतः, श्रेष्ठिनः, सभ्यानाम्।

उत्तरम्- (क) लौहसहस्रस्य।
(ख) सत्त्वरम्।
(ग) स्ववीर्यतः

(5) सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत-
(क) श्रेष्ठ्याह         = ……..… + आह
(ख)……………   = द्वौ    + अपि
(ग) पुरुषोपार्जिता     = पुरुष + ………….
(घ)……....         = यथा + इच्छया
 (ङ) स्नानोपकरणम्   = ……….. + उपकरणम्
(च)  ………..        = स्नान + अर्थम्।

उत्तरम्-
(क) श्रेष्ठ्याह           = श्रेष्ठी + आह।
(ख) द्वावपि             = द्वौ + अपि।
(ग) पुरुषोपार्जिता।     = पुरुष + उपार्जिता।
(घ) यथेच्छया             = यथा + इच्छया।
(ङ) स्नानोपकरणम्      = स्नान + उपकरणम्।
(च) स्नानार्थम्              = स्नान + अर्थम।

  (6) समस्तपदं विग्रहं वा लिखत-
    विग्रहः                                      समस्तपदम्
(क) स्नानस्य उपकरणम्            = …………...
(ख) ……….…………...  ‌ = गिरिगुहायाम्
(ग) धर्मस्य अधिकारी               = ...................
(घ)   ………………               = विभवहीनाः।

उत्तरम्- (क) स्नानस्य उपकरणम्   = स्नानोपकरणम्।
(ख) गिरेः गुहायाम्                      = गिरिगुहायाम्।
(ग) धर्मस्य अधिकारी                    = धर्माधिकारी।
(घ) विभवेन हीनाः                        = विभवहीनाः।

(7) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला" इति कथायाः सारांशं संस्कृतभाषया
लिखत-
वणिक्यपुत्रः               स्नानार्थम्
लौहतुला                  अयाचत 
वृत्तान्तं                      ज्ञात्वा
श्रेष्ठिनं                    प्रत्यागतः
गतः                       प्रदानम्।

उत्तरम्- एकस्मिन् नगरे निर्धनः वणिक् वसति स्म। देशान्तरं गन्तुम् इच्छता तेन लौहतुला श्रेष्ठिनः गृहे निक्षिप्ता।
देशान्तरात् आगत्य सः तुलाम् अयाचत । श्रेष्ठी अकथयत्-सा मूषकैः भक्षिता। वणिक् श्रेष्ठिपुत्रेण सह स्नानार्थं नदी
गतः। गिरिगुहायां शिशुं निक्षिप्य श्रेष्ठिनम् आह-शिशुः श्येनेन अपहृतः। विवदमानौ तौ न्यायालयं गतौ। सर्व
वृत्तान्तं ज्ञात्वा न्यायाधिकारिभिः तौ सम्बोध्य तुलाशिशुप्रदानेन सन्तोषितौ।

2 Comments

  1. Sir please share CBSE class 10th science revision notes

    ReplyDelete
    Replies
    1. You can check it now for
      Science Revision notes of
      Ch.1
      https://studymates91.blogspot.com/2020/04/chemical-reaction-whenever-chemical.html

      Delete

Post a Comment

Previous Post Next Post