NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 Suktimouktikam सूक्तिमौक्तिकम्


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम् is provided here according to the latest NCERT (CBSE) guidelines. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam.सूक्तिमौक्तिकम् प्रश्न उत्तर, संस्कृत कक्षा 9 पाठ 5 solution
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 Suktimouktikam सूक्तिमौक्तिकम्


(1) अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
(ख) अस्माभिः (किं न समाचरेत) कीदृशम् आचरणं न कर्त्तव्यम् ?
(स) जन्तवः केन विधिना तुष्यन्ति?
(घ) पुरुषैः किमर्थं प्रयत्नः कर्तव्यः?
(ङ) सज्जनानां मैत्री कीदृशी भवति?
(च) सरोवराणां हानिः कदा भवति?
(छ) नद्याः जलं कदा अपेयं भवति?

उत्तरम्- (क) यत्नेन वृत्तं रक्षेत्।
(ख) आत्मनः प्रतिकूलानि अस्माभिः न आचरितव्यानि।
(ग) जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(घ) पुरुषैः गुणेषु प्रयत्नः कर्तव्यः।
(ङ) सज्जनानां मैत्री दिनस्य परार्द्धछाया इव भवति।
(च)सरोवराणां हानिः हंसविप्रयोगेण भवति।
(छ) समुद्रम् आसाद्य नद्याः जलम् अपेयं भवति।

(2) 'क' स्तम्भे विशेषणानि 'ख' स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत-
'क' स्तम्भे                      'ख' स्तम्भः
(क) आस्वाद्यतोयाः          (1) खलानां मैत्री
(ख) गुणयुक्तः                (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना    (3) नद्यः
(घ) दिनस्य पराद्धभिन्ना    (4) दरिद्रः।

उत्तरम्- 'क' स्तम्भः                      'ख' स्तम्भः
(क)' आस्वाद्यतोयाः                     (1) नद्यः
(ख) गुणयुक्तः                            (2) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना।              (3) खलानां मैत्री।
(घ) दिनस्य परार्द्धभिन्ना                (4) सज्जनानां मैत्री।

(3) अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपराद्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥
(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥

उत्तरम्- (क)
 सरलार्थ- दुष्ट और सज्जन लोगों की मित्रता क्रमशः दिन के पूर्वार्द्ध और परार्द्ध की छाया की तरह प्रारम्भ -
में विशाल तथा शनैः शनैः घटने वाली होती है और  आरम्भ में लघु तथा पश्चात् वृद्धि वाली होती है।
भाव यह है कि जिस प्रकार दिन के पूर्वार्द्ध की छाया प्रारम्भ में विशाल तथा बाद मे घटती जाती है। उसी
प्रकार दुष्ट लोगों की मित्रता प्रारम्भ में विशाल तथा अन्त में छोटी होती जाती है। इसके विपरीत सायं की छाया
प्रारम्भ में लघु होती है तथा पश्चात् बढ़ती जाती है। इसी प्रकार सज्जन लोगों की मित्रता प्रारम्भ में लघु और बाद
में प्रगाढ़ होती जाती है।
उत्तरम्- (ख)
सरलार्थ- सभी प्राणी मधुर वचनों के प्रदान से प्रसन्न होते हैं। अतः वैसा ही बोलना चाहिए। (मधुर) बोलने
में कैसी कंजूसी?

(4) अधोलिखितपदपेभ्यः भिन्नप्रकृतिक पदं चित्वा लिखत-
(क) वक्तव्यम्, कर्तव्यम्, सर्वस्वम्, हन्तव्यम्।
(ख) यलेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम् ।
(घ) जन्तवः, नद्यः, विभूतयः, परितः।

उत्तरम्- (क) सर्वस्वम्,
(ख) वचने,
(ग) धनवताम्
(घ) परितः।

(5) स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत-
(क) वृत्ततः क्षीणः हतः भवति।
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
(ग) वृक्षाः फलं न खादन्ति।
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।

उत्तरम्- (क) कस्मात् क्षीणः हतः भवति।
(ख) किं श्रुत्वा अवधार्यताम्?
(ग) के फलानि न खादन्ति?
(घ) केषां मैत्री आरम्भगुर्वी भवति?

(6) अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत-
 यथा-  सः पाठं पठति।                       = ……………… ‌‌
(क) नद्यः आस्वाद्यतोयाः सन्ति।              = ………………
(ख) सः सदैव प्रियवाक्यं वदति।              = ………………
 (ग) त्वं परेषां प्रतिकूलानि न समाचरसि।    = ………………
(घ) ते वृत्तं यत्नेन संरक्षन्ति।                   = ………………
(ङ) अहम् परोपकाराय कार्य करोमि।        = ………………

उत्तरम्- (क) नद्यः आस्वाधतोयाः भवन्तु।
(ख) सः सदैव प्रियवाक्यं वदतु।
(ग) त्वं परेषां प्रतिकूलानि न समाचर ।
(घ) ते वृत्तं यत्नेन संरक्षन्तु।
(ङ) अहं परोपकाराय कार्य करवाणि ।
  
(7) उदाहरणमनुसृत्य कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
यथा-तेषां मरालैः सह विप्रयोगः भवति। (मराल)
(क) ............... सह छात्रः शोधकार्यं करोति। (अध्यापक)
(ख) .................. सह पुत्रः आपणं गतवान्। (पित)
(ग) किं त्वम् ....................सह मन्दिरं गच्छसि? (मुनि)
(घ) बालः .................... सह खेलितुं गच्छति। (मित्रम्)

उत्तर- (क) अध्यापकेन सह छात्रः शोधकार्यं करोति।
(ख) पित्रा सह पुत्रः आपणं गतवान्।
(ग) किं त्वं मुनिना सह मन्दिरं गच्छसि?
(घ) बालः मित्रेण सह खेलितुं गच्छति।

3 Comments

Post a Comment

Previous Post Next Post