NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः


NCERT Class 10 Sanskrit Solutions Shemushi Chapter 3 PDF 

Free Download

Here NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः is provided according to the latest NCERT (CBSE) guidelines. Students can further clear all their doubts and also get better marks in the exam. With these solutions, students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which include important chapter questions and detailed explanations provided by our experts.

Get CBSE class 10 Sanskrit NCERT solutions for Shemushi chapter 3 व्यायामः सर्वदा पथ्यः below. These solutions consist of answers to all the important questions in NCERT book chapter 3.

Note: Use Desktop Mode in Smartphones For Perfect View.

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः


अभ्यासः


(1) अधोलिखितानां प्रश्नानाम् उत्तराणि

संस्कृतभाषया लिखत-


(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?

उत्तरम्- शरीरायासजननं कर्म व्यायामसज्ञितं

कथ्यते।


(ख) व्यायामात् किं किमुपजायते?

उत्तरम्- व्यायामात् आरोग्यं शीतादीनां सहिष्णुता

च उपजायते।


(ग) जरा कस्य सकाशं सहसा न समधिरोहति?

उत्तरम्- व्यायामिनं जनं जरा सहसा न समधिरोहति।


(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?

उत्तरम्- व्यायामस्य विरुद्धमपि भोजनं परिपच्यते।


(ङ) कियता बलेन व्यायामः कर्तव्यः?

उत्तरम्- अर्धेन बलेन व्यायामः कर्तव्यः ।


(च) अर्धबलस्य लक्षणम् किम्?

उत्तरम्- यदा वायुः वक्त्रं प्राप्नोति, तद्

बलार्धस्य लक्षणम्।



(2) उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु

तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-


यथा- व्यायामः …………. हीनमपि सुदर्शनं करोति (गुण)

उत्तरम्- व्यायामः गुणैः हीनमपि सुदर्शनं करोति।


(क) ………….  व्यायामः कर्तव्यः। (बलस्याध)

(ख) …………. सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)

(ग) …………. विना जीवनं नास्ति। (विद्या)

(घ) स: ………… खजः अस्ति। (चरण)

(ङ) सूपकारः …………. भोजनं जिघ्रति। (नासिका)


उत्तरम्- (क) बलस्यार्धेन व्यायामः कर्तव्यः ।

(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।

(ग) विद्यया विना जीवनं नास्ति।

(घ) सः चरणैः खजः अस्ति।

(ङ) सूपकारः नासिकया भोजनं जिघ्रति।


(3) स्थूलपदमावृत्य प्रश्ननिर्माणं कुरुत-

(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।

(ख) अरयः व्यायामिनं न अर्दयन्ति।

(ग) आत्महितषिभिः सर्वदा व्यायामः कर्तव्यः।

(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।

(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।


उत्तरम्- (क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते?

(ख) के व्यायामिन न अर्दयन्ति?

(ग) कैः सर्वदा व्यायामः कर्तव्यः?

(घ) व्यायाम कुर्वतः कीदृशं भोजनमपि परिपच्यते?

(ङ) केषां सुविभक्तता व्यायामेन सम्भवित?


(4) (अ) पष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-

………….. समीपे उरगाः न ……….. एवमेव व्यायामिनः

जनस्य समीपं ………. न गच्छन्ति। व्यायामः वयोरूपगुणहीनम्

अपि जनम् …………. करोति।


उत्तरम्- (अ) वैनतेयस्य समीपे उरगाः न उपसर्पन्ति एवमेव

व्यायामिनः जनस्य समीप व्याधयः न गच्छन्ति।व्यायामः

वयोरूपगुणहीनम् अपि जन सुन्दरं करोति।


(आ) 'व्यायामस्य लाभाः' इति विषयमधिकृत्य पञ्चवाक्येषु

‘संस्कृतभाषया' एकम् अनुच्छेदं लिखत।

उत्तरम्- (आ) जनैः व्यायामः अवश्यमेव करणीयः ।

व्यायामेन शरीरं नीरोगं भवति। अनेन व्याधयः जनानां

समीपे न उपसर्पन्ति। कुरुपो जनः अपि सुन्दरः भवति।

व्यायामः यथावलं कर्त्तव्यः ।


(5) ययानिर्देशमुत्तरत-


(क) 'तत्कृत्वा तु सुखं देहम्' अत्र विशेषणपदं किम्?

उत्तरम्- सुखम्।


(ख) 'व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः' अस्मिन्

वाक्ये क्रियापदं किम्?

उत्तरम्- उपसपन्ति।


(ग) 'पुम्भिरात्महितपिभिः' अत्र 'पुरुषैः' इत्यर्थे

किं पदं प्रयुक्तम्?

उत्तरम्- पुम्भिः।


(घ) 'दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा' इति वाक्यात् ‘

गौरवम्' इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।

उत्तरम्- लापवम्।


(ड) 'न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्'

अस्मिन् वाक्ये 'तेन' इति सर्वनामपदं कस्मै प्रयुक्तम् ।

उत्तरम्- व्यायामाय।


(6) (अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं

कुरुत-

     सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

(क) …………. व्यायामः कर्तव्यः।

(ख) ………….. मनुष्यः सम्यक्पेण व्यायामं करोति तदा

स: ……… स्वस्थ तिष्ठति।

(ग) व्यायामेन असुन्दराः .............सुन्दराः भवन्ति।

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ……….. नायाति।

(ड) व्यायामेन ...…….. किञ्चित् स्थौल्यापकर्षणं नास्ति।

(च) व्यायाम समीक्ष्य एव कर्तव्यम् …………. व्याधयः आयान्ति।


उत्तरम्- (क) सर्वदा व्यायामः कर्तव्यः।

(ख) यदा मनुष्यः सम्यक्पेण व्यायामं करोति तदा

स: तदा स्वस्थ तिष्ठति।

(ग) व्यायामेन असुन्दराः अपि सुन्दराः भवन्ति।

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।

(ड) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।

(च) व्यायाम समीक्ष्य एव कर्तव्यम् अन्यथा व्याधयः आयान्ति।



(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

             कर्मवाच्यम्                             कर्तवाच्यम्

यथा- आत्महितैषिभिः व्यायामः क्रियते   आत्महितैषिणः व्यायाम कुर्वन्ति।

(1) बलवता विरुद्धमपि भोजन पच्यते।

(2) जनैः व्यायामेन कान्तिः लभ्यते।

(3) मोहनेन पाठः पठ्यते।

(4) लतया गीतं गीयते।


उत्तरम्-

कर्मवाच्यम्                                        कर्तवाच्यम्

यथा- आत्महितैषिभिः व्यायामः क्रियते  आत्महितैषिणः व्यायाम कुर्वन्ति।

(1) बलवता विरुद्धमपि भोजन पच्यते। बलवान् विरुद्धमपि भोजनं पचति।

(2) जनैः व्यायामेन कान्तिः लभ्यते।     जनाः व्यायामेन कान्तिं लभन्ते।

(3) मोहनेन पाठः पठ्यते।                मोहनः पाठं पठति।

(4) लतया गीतं गीयते।                    लता गीतं गायति।



(7) (अ) अधोलिखितेषु तद्धितपदेषु प्रकृतिं प्रत्ययं च पृथक्

कृत्वा लिखत-

  पदानि                 मूलशब्दः (प्रकृतिः)     प्रत्यय:

(क) पध्यतमः       =     ………           +  ..........

(ख) सहिष्णुता     =     ………           +  ..........

(ग) अग्नित्वम्      =     ………           +  ..........

(घ) स्थिरत्वम्       =     ………           +  ..........

(ङ) लाघवम्         =     ………           +  ..........


उत्तरम्-

                         मूलशब्दः (प्रकृतिः)     प्रत्यय:

(क) पध्यतमः       =           पथ्य          +    तमप्

(ख) सहिष्णुता     =         सहिष्णु         +     तल्

(ग) अग्नित्वम्      =          अग्नि          +      त्व

(घ) स्थिरत्वम्       =         स्थिर            +      त्व

(ङ) लाघवम्        =           लघु            +      अण्



(आ) अयोलिखितकृदन्तपदेषु मूलधातुं प्रत्ययं च पृथक्

कृत्वा लिखत-

पदानि                 मूलधातु:            प्रत्यय:

(क) कर्तव्यः        =     ………     +  ..........

(ख) भोजनम्      =     ………     +  ..........

(ग) आस्थितः      =     ………     +  ..........

(घ) स्मृतः।         =     ………     +  ..........

(ङ) समीक्ष्य         =     ………    +  ..........

(च) आक्रम्य         =     ………     +  ..........

(छ) जननम्         =     ………    +  ..........


पदानि                 मूलधातु:            प्रत्यय:

(क) कर्तव्यः        =     कृ           +  तव्यत्

(ख) भोजनम्      =     भुज्         +  ल्युट्

(ग) आस्थितः      =     आस्था     +  क्त

(घ) स्मृतः।         =      स्मृ          +  क्त

(ङ) समीक्ष्य         =   सम्+ईक्ष्   +  ल्यप्

(च) आक्रम्य         =   आक्रम्     +  ल्यप्

(छ) जननम्         =    जन्         +  ल्युट्

Post a Comment

Previous Post Next Post